समाचारं
समाचारं
Home> Industry News> "वायुपरिवहनमालवाहनस्य नव ऊर्जा उद्योगस्य च अद्भुतः चौराहः"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एकस्फटिकीयसिलिकॉनकोशिकानां, स्फटिकीयसिलिकॉन-पेरोव्स्काइट्-स्तम्भस्य च क्षेत्रेषु LONGi इत्यस्य उपलब्धयः नेत्रयोः आकर्षकाः सन्ति । परन्तु नूतन ऊर्जा-उद्योगस्य, यस्य विमानयानस्य मालवाहनस्य च सह किमपि सम्बन्धः नास्ति इति भासते, तस्य वस्तुतः सूक्ष्मसम्बन्धाः सन्ति ।
सर्वप्रथमं नूतन ऊर्जा-उद्योगस्य विकासेन सम्बन्धित-उत्पादानाम् वैश्विक-सञ्चारः प्रवर्धितः अस्ति । यथा, उच्चदक्षतायुक्तानां सौरपटलानां विभिन्नस्थानेषु स्थापनास्थलेषु शीघ्रं परिवहनस्य आवश्यकता वर्तते, अत्र विमानपरिवहनमालस्य गतिः प्रमुखा भूमिकां निर्वहति
द्वितीयं, विमानयानस्य मालवाहनस्य च कार्यक्षमता नूतनऊर्जा-उद्योगस्य आपूर्तिशृङ्खलायाः अपि गारण्टीं ददाति । भागानां कच्चामालस्य च द्रुतपरिवहनेन उत्पादनस्य निरन्तरता, समयसापेक्षता च सुनिश्चिता भवति ।
अपि च, नूतनानां ऊर्जाप्रौद्योगिकीनां उन्नतिः विमानयान-उद्योगं अपि किञ्चित्पर्यन्तं प्रभावितं करोति । विद्युत्विमानादिनवीनवाहनानां विकासेन भविष्ये विमानयानस्य ऊर्जासंरचना परिवर्तयितुं शक्यते ।
तत्सह विमानयानमालवाहनस्य व्ययः पर्यावरणीयप्रभावश्च अपि ध्यानस्य योग्याः विषयाः सन्ति । उच्चमालवाहनव्ययः नूतन ऊर्जा-उत्पादानाम् विपण्यप्रवर्धनं प्रतिबन्धयितुं शक्नोति, तथा च वायुयानेन उत्पद्यमानं कार्बन-उत्सर्जनं वैश्विकपर्यावरणसंरक्षणलक्ष्यैः सह अपि संघर्षं कर्तुं शक्नोति
संक्षेपेण, यद्यपि विमानयानं, नवीनऊर्जा-उद्योगाः च भिन्नक्षेत्रेषु सन्ति तथापि ते परस्परं प्रभावं कुर्वन्ति, प्रचारं च कुर्वन्ति, आर्थिकसामाजिकविकासं च संयुक्तरूपेण प्रवर्धयन्ति