सम्पर्कसङ्ख्याः १.0755-27206851

मुखपृष्ठ> उद्योगसमाचारः> ई-वाणिज्यस्य एक्स्प्रेस् वितरणं सौन्दर्यस्य च दिग्गजाः : चीनदेशे एस्टी लॉडरस्य दुविधा

ई-वाणिज्यस्य एक्स्प्रेस् वितरणं सौन्दर्यस्य च दिग्गजाः : चीनदेशे एस्टी लॉडरस्य दुविधा


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

**ई-वाणिज्यस्य द्रुतवितरणस्य सौन्दर्य-उद्योगस्य च निकटतया एकीकरणम्**

ई-वाणिज्यम् एक्स्प्रेस् वितरणं सौन्दर्यविक्रयणस्य दृढं समर्थनं प्रदाति

ई-वाणिज्यस्य द्रुतवितरणस्य कुशलसेवा उपभोक्तृभ्यः सौन्दर्यपदार्थानाम् अधिकशीघ्रं सुविधापूर्वकं च वितरितुं शक्नोति। उपभोक्तृभ्यः केवलं द्रुतवितरणद्वारा स्वस्य प्रियसौन्दर्यसामग्रीणां द्वारे वितरितुं मूषकं ऑनलाइन क्लिक् कर्तुं आवश्यकम्। एतेन न केवलं उपभोक्तृणां क्रयणं सुलभं भवति, अपितु सौन्दर्यब्राण्ड्-विपणनस्य अपि महती विस्तारः भवति । एस्टी लॉडर, क्लिनिक, लोरियल, शिसेडो इत्यादीनां अन्तर्राष्ट्रीयप्रसिद्धानां सौन्दर्यब्राण्ड्-समूहानां कृते चीनीय-बाजारे स्वव्यापारस्य विस्तारार्थं ई-वाणिज्य-एक्सप्रेस्-वितरणं महत्त्वपूर्णं मार्गं जातम् अस्ति

एक्स्प्रेस् सेवायाः गुणवत्ता सौन्दर्यस्य ब्राण्ड् इमेज् प्रभावितं करोति

परन्तु ई-वाणिज्यस्य द्रुतवितरणस्य सेवागुणवत्ता सौन्दर्यब्राण्ड्-प्रतिबिम्बं किञ्चित्पर्यन्तं प्रभावितं करोति । यदि द्रुतवितरणप्रक्रियायाः कालखण्डे संकुलं क्षतिग्रस्तं, नष्टं वा विलम्बं वा भवति तर्हि उपभोक्तारः तेषां क्रीतसौन्दर्यपदार्थेभ्यः असन्तुष्टाः भवितुम् अर्हन्ति, अतः ब्राण्ड् प्रति तेषां अनुकूलतां प्रभावितं भवति यथा, यदा उपभोक्ता Estée Lauder इत्यस्मात् उच्चस्तरीयं त्वचासंरक्षणं उत्पादं क्रीणाति, परन्तु द्रुतवितरणद्वारा रूक्षपरिवहनस्य कारणेन उत्पादस्य पैकेजिंग् क्षतिग्रस्तं भवति, तदा एतेन उपभोक्तारः ब्राण्डस्य गुणवत्तायाः विषये प्रश्नं कुर्वन्ति इति निःसंदेहम्।

ई-वाणिज्यम् एक्स्प्रेस् वितरणदत्तांशः सौन्दर्य-उत्पादानाम् सटीकविपणने सहायकः भवति

तदतिरिक्तं ई-वाणिज्य-एक्सप्रेस्-वितरणेन उत्पन्नः बृहत्-दत्तांशः सौन्दर्य-ब्राण्ड्-सटीक-विपणनस्य कृते अपि दृढं समर्थनं प्रदाति । द्रुतवितरणदत्तांशस्य विश्लेषणं कृत्वा सौन्दर्यब्राण्ड्-संस्थाः विभिन्नक्षेत्रेषु उपभोक्तृणां क्रयप्राथमिकता, व्ययशक्तिः, क्रय-आवृत्तिः इत्यादीनां सूचनानां अवगमनं कर्तुं शक्नुवन्ति, येन उत्पादानाम् आरम्भः, लक्षितरूपेण विपणन-रणनीतयः च निर्मातुं शक्यन्ते क्लिनिकं उदाहरणरूपेण गृहीत्वा ई-वाणिज्य-एक्सप्रेस्-आँकडानां विश्लेषणद्वारा ज्ञातं यत् कतिपयेषु क्षेत्रेषु उपभोक्तृणां कस्यचित् मुख-शुद्धिकरणस्य अधिका माङ्गलिका भवति ततः ब्राण्ड् अस्मिन् क्षेत्रे स्वस्य प्रचार-प्रयत्नाः वर्धयितुं शक्नोति यत् एतत् संसर्गं वर्धयितुं शक्नोति तथा च उत्पादस्य विक्रयस्य मात्रा। **चीनबाजारे एस्टी लॉडरस्य वर्तमानस्थितिः चुनौतयः च**

विपण्यस्पर्धा प्रचण्डा अस्ति

चीनस्य सौन्दर्यविपण्ये एस्टी लौडर इत्यस्य सामना अनेकेषां देशीयविदेशीयब्राण्ड्-समूहानां घोरः स्पर्धा भवति । ल'ओरियल्, शिसेइडो इत्यादयः अन्तर्राष्ट्रीयब्राण्ड्-संस्थाः, तथैव अनेके स्थानीय-ब्राण्ड्-संस्थाः च मार्केट्-भागाय स्पर्धां कर्तुं प्रयत्नाः कृतवन्तः । एतादृशे प्रतिस्पर्धात्मके वातावरणे एस्टी लॉडर इत्यस्य उपभोक्तृणां वर्धमानविविधानाम् आवश्यकतानां पूर्तये उत्पादानाम् निरन्तरं नवीनतां अनुकूलनं च कर्तुं आवश्यकता वर्तते।

उपभोक्तृमागधायां परिवर्तनम्

यथा यथा चीनीयग्राहकानाम् सौन्दर्य-उत्पादानाम् जागरूकता, माङ्गल्यं च वर्धते तथा तथा तेषां उत्पादस्य गुणवत्ता, प्रभावशीलता, सुरक्षा, व्यक्तिगतीकरणं च अधिकानि आवश्यकतानि अग्रे स्थापितानि सन्ति। एस्टी लॉडर इत्यस्य चीनीय उपभोक्तृणां माङ्गलक्षणस्य गहनतया अवगतिः आवश्यकी अस्ति तथा च चीनीयविपण्यस्य अनुरूपं अधिकं उत्पादं विकसितुं आवश्यकम्।

विपणन-चैनल-रणनीतिषु समायोजनम्

विपणनस्य, चैनलानां च दृष्ट्या एस्टी लॉडर इत्यस्य निरन्तरं समायोजनं अनुकूलनं च करणीयम् अस्ति । पारम्परिकविपणनपद्धतयः उपभोक्तृणां ध्यानं आकर्षयितुं असमर्थाः अभवन्, यदा तु उदयमानाः सामाजिकमाध्यमाः ई-वाणिज्यमञ्चाः च महत्त्वपूर्णविपणनयुद्धक्षेत्राणि अभवन् तस्मिन् एव काले ब्राण्डस्य कवरेजं प्रभावं च सुधारयितुम् अफलाइन-चैनेल्-विन्यासस्य अपि मार्केट-परिवर्तन-अनुसारं समायोजनस्य आवश्यकता वर्तते । **एस्टी लॉडर इत्यस्मै चीनदेशं अधिकतया अवगन्तुं युक्तस्य सीईओ इत्यस्य महत्त्वम्**

चीनीयविपण्यसंस्कृतेः गहनबोधं प्राप्नुवन्तु

यः मुख्याधिकारी चीनदेशं अधिकं अवगच्छति सः चीनीयविपण्यस्य सांस्कृतिकपृष्ठभूमिः उपभोक्तृमनोविज्ञानस्य च गहनबोधः भवितुम् अर्हति । चीनदेशे अद्वितीयाः सांस्कृतिकपरम्पराः सौन्दर्यसंकल्पनाः च सन्ति, एतानि यथार्थतया अवगत्य एव एस्टी लॉडरः चीनीयग्राहकानाम् प्राधान्यानां अनुरूपं अधिकं उत्पादं विपणनक्रियाकलापं च प्रक्षेपयितुं शक्नोति।

चीनीयविपण्यस्य कृते उपयुक्तानि रणनीत्यानि विकसयन्तु

एतादृशः मुख्याधिकारी चीनीयविपण्यस्य लक्षणपरिवर्तनानां आधारेण अधिकलक्षितविकासरणनीतिं निर्मातुम् अर्हति । यथा, वयं उत्पादसंशोधनविकासयोः, ब्राण्डप्रचारस्य, चैनलविस्तारस्य इत्यादीनां दृष्ट्या चीनीयविपण्यस्य आवश्यकतां पूरयन्तः निर्णयाः कुर्मः, येन ब्राण्डस्य प्रतिस्पर्धायां सुधारः भवति

ई-वाणिज्यस्य द्रुतवितरणेन सह सहकार्यं सुदृढं कुर्वन्तु

तदतिरिक्तं चीनदेशं अवगच्छन् सीईओ एस्टी लॉडर इत्यस्य ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीभिः सह सहकार्यं अपि सुदृढं कर्तुं शक्नोति । एक्स्प्रेस्-वितरण-सेवानां अनुकूलनं कृत्वा वयं उपभोक्तृणां शॉपिङ्ग्-अनुभवं सुधारयितुम् शक्नुमः, तत्सह, अधिक-सटीक-विपणन-विपण्य-विन्यासं च प्राप्तुं ई-वाणिज्य-एक्सप्रेस्-वितरणस्य आँकडा-संसाधनानाम् उपयोगं कर्तुं शक्नुमः संक्षेपेण, ई-वाणिज्य-एक्सप्रेस्-वितरणस्य विकासेन सौन्दर्य-उद्योगाय अवसराः, चुनौतयः च आगताः सन्ति, एस्टी लॉडर-इत्यस्य अस्य परिवर्तनशील-बाजारे उत्तम-विकासस्य नेतृत्वाय चीन-देशस्य नेतृत्वं कर्तुं तस्य नेतृत्वं कर्तुं तत्कालतया आवश्यकता वर्तते |. केवलं विपण्यपरिवर्तनस्य निरन्तरं अनुकूलनं कृत्वा, उपभोक्तृमागधान् पूरयित्वा, सर्वैः पक्षैः सह सहकार्यं सुदृढं कृत्वा एव एस्टी लॉडरः तीव्रप्रतिस्पर्धायां अजेयः तिष्ठति, चीनीयसौन्दर्यविपण्ये च निरन्तरं प्रकाशयितुं शक्नोति।