समाचारं
समाचारं
home> उद्योग समाचार> लाल सांस्कृतिक स्मृति का अन्वेषण : पिंग-तियानजिन् अभियान मुख्यालय के पूर्व स्थल के प्रबन्धन एवं संचालन
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पुरातनस्थलस्य प्रबन्धने कठोरप्रक्रियाणां अनुसरणं करणीयम्, यत्र रणनीतिकनियोजनं, पर्यावरणस्य अनुकूलनं, आयोजननियोजनं, जनसम्पर्कनिर्माणं, संसाधनविनियोगः, दलनिर्माणं, विपणनं, सांस्कृतिकावशेषसंरक्षणं, सुविधारक्षणं च सन्ति प्रत्येकं लिङ्कं व्यावसायिकज्ञानं कौशलं च आवश्यकं भवति तथा च समाजेन सह संवादं कर्तुं क्षमता आवश्यकी भवति यत् अन्ततः सांस्कृतिकविरासतां सामाजिकशिक्षायाः च लक्ष्याणि प्राप्तुं शक्यते।
दलनिर्माणं प्रबन्धनं चपुरातनस्थलप्रबन्धनस्य महत्त्वपूर्णः भागः अस्ति । कथं कुशलं दलं निर्माय उत्कृष्टप्रतिभान् आकर्षयितुं शक्यते? एकं कुशलं गतिशीलं च परिचालनदलं निर्मातुं भर्ती, प्रशिक्षणं, कार्यप्रदर्शनमूल्यांकनकार्यं च निरन्तरं अनुकूलितं कर्तुं आवश्यकम्।
विपणन एवं सार्वजनिक शिक्षामहत्त्वपूर्णः कडिः अपि अस्ति । पुरातनस्थलस्य प्रभावं कथं विस्तारयितुं अधिकान् पर्यटकान् प्रतिभागिन् च आकर्षयितुं शक्यते? जनस्य रक्तसांस्कृतिकसाक्षरतासुधारार्थं विविधपद्धतीनां उपयोगाय ऑनलाइन-अफलाइन-चैनल-योः प्रभावीरूपेण एकीकरणस्य आवश्यकता वर्तते |
अन्तिमेषु वर्षेषु अनेकेषु स्थानेषु रक्त-इतिहासस्य, संस्कृतिस्य च धरोहरस्य विषये ध्यानं दत्त्वा सामाजिकविकासे तस्य समावेशः आरब्धः अस्ति । पिंगजिन् अभियानकमाण्डस्य पुरातनस्थलस्य प्रबन्धनदलस्य समयस्य तालमेलं स्थापयितुं स्वस्य महत्त्वपूर्णां भूमिकां कर्तुं च आवश्यकता वर्तते।
नेतृत्वम्इति मुख्यकारकः । नेतारः स्पष्टलक्ष्याणि दिशां च प्रदर्शयितुं तथा च पुरातनस्थलस्य दीर्घकालीनसञ्चालनं विकासं च सुनिश्चित्य एकत्र कार्यं कर्तुं दलस्य नेतृत्वं कर्तुं आवश्यकम्।