समाचारं
समाचारं
home> उद्योगसमाचारः> टोयोटा समूहस्य विद्युत्वाहनरणनीतिसमायोजनम् : चुनौतयः अवसराः च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०२६ तमे वर्षात् आरभ्य टोयोटा १५ लक्षं विद्युत्वाहनानां विक्रयं प्राप्तुं लक्ष्यं कृत्वा १० शुद्धविद्युत्माडलं प्रक्षेपणं कर्तुं योजनां करोति । परन्तु यथा यथा वैश्विकविपण्यवृद्धिः मन्दं भवति तथा तथा टोयोटा इत्यस्य सामरिकलक्ष्याणां पुनर्मूल्यांकनं कर्तव्यम् अस्ति । विदेशीयमाध्यमविश्लेषणस्य अनुसारं टोयोटासमूहः २०२५ तमे वर्षे केवलं ४,००,००० शुद्धविद्युत्वाहनानां उत्पादनं विक्रयं च करिष्यति, २०२६ तमे वर्षे १० लक्षं शुद्धविद्युत्वाहनानि च उत्पादयिष्यति इति अपेक्षा अस्ति ।अस्य अर्थः अस्ति यत् टोयोटा-संस्थायाः विद्युत्करणयोजनायां समायोजनं भविष्यति
यद्यपि उत्पादनस्य विक्रयस्य च लक्ष्यं न्यूनीकृतम् अस्ति तथापि टोयोटा अद्यापि शुद्धविद्युत्माडलस्य विकासं उत्पादनं च दृढतया प्रवर्धयति । नवीनं मञ्चस्य वास्तुकला, नवीनाः डिजाइन-अवधारणाः, सशक्तं तकनीकीबलं च टोयोटा-संस्थायाः कृते नूतनानि प्रतिस्पर्धात्मकानि लाभानि आनयिष्यति । टोयोटा-समूहस्य अन्तर्गतं लेक्सस्-ब्राण्ड् नूतनं शुद्धं विद्युत्-क्रीडाकारं अपि प्रक्षेपयिष्यति, यत् नूतन-शक्ति-प्रणाल्या समर्थितं उच्च-प्रदर्शन-बैटरी-युक्तं च भवति, येन १,००० किलोमीटर्-अधिकं क्रूजिंग्-परिधिः प्राप्यते, चार्जिंग्-समयः २० तः न्यूनः च भवति पन्चनिमेषः।
टोयोटा समूहस्य विद्युत्करणपरिवर्तनं एकान्तघटना नास्ति । अनेके कारनिर्माणस्य दिग्गजाः स्वस्य विद्युत्करणरणनीतिं समायोजयन्ति । वोल्वो इत्यनेन २०३० तमे वर्षे शुद्धविद्युत्-ब्राण्ड्-रूपेण पूर्णतया परिवर्तनस्य लक्ष्यं त्यक्तम्, तस्य स्थाने हल्के पेट्रोल-विद्युत्-शक्तिः, पीएचईवी प्लग-इन् पेट्रोल-विद्युत्-संकरः, ईवी शुद्धविद्युत्-माडलस्य च संतुलितविकासे केन्द्रितः अस्ति फोर्ड इत्यनेन त्रिपङ्क्तियुक्तस्य विशालस्य शुद्धविद्युत्-एसयूवी-इत्यस्य प्रक्षेपणस्य योजना रद्दीकृता, एफ-१५० लाइटनिङ्ग् शुद्धविद्युत्-ट्रकस्य उत्तराधिकारिणः प्रक्षेपणं च २०२७ तमवर्षपर्यन्तं स्थगितम्
टोयोटा समूहस्य विद्युत्करणरूपान्तरणं आव्हानानां अवसरानां च सम्मुखीभवति। प्रतियोगिनां समायोजनेन टोयोटा इत्यस्मै नूतनाः अवसराः अपि प्राप्यन्ते । टोयोटा इत्यस्याः तीव्रविपण्यप्रतिस्पर्धायां सफलतां प्राप्तुं निरन्तरं नवीनतायाः माध्यमेन स्वस्य विद्युत्करणप्रौद्योगिक्याः निरन्तरं सुधारस्य आवश्यकता वर्तते।