समाचारं
समाचारं
Home> Industry News> "The Electric Vehicle Tariff Game Under the Dier Show: चीन-अमेरिका-व्यापारस्य विषये नवीनाः अवलोकनानि"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अमेरिकादेशस्य एषः व्यवहारः न केवलं चीनस्य विद्युत्वाहन-उद्योगे प्रभावं करोति, अपितु स्वस्य विपण्यसंरचनायाः अपि किञ्चित्पर्यन्तं प्रभावं करोति । चीनस्य विद्युत्वाहन-उद्योगः प्रौद्योगिकी-नवीनतायाः, व्यय-लाभानां च कारणेन अन्तर्राष्ट्रीय-विपण्ये क्रमेण उद्भूतः अस्ति । परन्तु अमेरिकादेशस्य उच्चशुल्कनीत्या अस्य विकासस्य गतिः निःसंदेहं बाधितवती अस्ति ।
चीनस्य कृते अमेरिकीशुल्कदबावस्य सम्मुखे प्रौद्योगिकीसंशोधनविकासयोः त्वरितता औद्योगिक उन्नयनं च प्रमुखं जातम् । एकतः, उत्पादप्रतिस्पर्धां वर्धयितुं बैटरी-प्रौद्योगिक्याः स्वायत्त-वाहन-प्रौद्योगिक्याः च इत्यादीनां मूलक्षेत्राणां स्तरं निरन्तरं सुधारयति; आश्रयः ।
तस्मिन् एव काले चीनदेशः अन्यैः देशैः सह सहकार्यं सुदृढं करोति यत् विद्युत्वाहन-उद्योगस्य विकासं संयुक्तरूपेण प्रवर्धयति । यूरोप, एशिया इत्यादिभिः क्षेत्रैः सह व्यापारस्य माध्यमेन प्रौद्योगिकीविनिमयः, विपण्यपूरकता च प्राप्ता भविष्यति, येन वैश्विकस्तरस्य चीनस्य विद्युत्वाहनानां प्रभावः वर्धते।
चीनदेशस्य विद्युत्वाहनानां उपरि अमेरिकीदेशेन अतिरिक्तशुल्कस्य आरोपणं घरेलु औद्योगिकसंरक्षणवादस्य उदयं अपि प्रतिबिम्बयति । यद्यपि एषा अदूरदर्शिता नीतिः अल्पकालीनरूपेण केषाञ्चन घरेलु उद्यमानाम् हितस्य रक्षणं कर्तुं शक्नोति तथापि दीर्घकालं यावत् विपण्यां मुक्तप्रतिस्पर्धायाः नवीनविकासाय च अनुकूला नास्ति
तदतिरिक्तं चार्जिंग-पाइल-सुविधानां निर्माणम् अपि विद्युत्-वाहनानां विकासस्य महत्त्वपूर्णः भागः अस्ति । चीनदेशे चार्जिंग-ढेरस्य लोकप्रियतायाः दृढतया समर्थनं करोति, तुल्यकालिकरूपेण सम्पूर्णं चार्जिंग्-जालं च निर्मितवान् । तस्य विपरीतम् अमेरिकादेशः चार्जिंग-पाइल-अन्तर्निर्मितस्य निर्माणे तुल्यकालिकरूपेण पश्चात् अस्ति, येन तस्य विद्युत्वाहनविपण्यस्य विकासः अपि किञ्चित्पर्यन्तं प्रतिबन्धितः अस्ति
संक्षेपेण वक्तुं शक्यते यत् विद्युत्वाहनक्षेत्रे चीन-अमेरिका-देशयोः व्यापारघर्षणस्य समाधानं द्वयोः पक्षयोः समानसंवादेन परामर्शेन च करणीयम् |. केवलं निष्पक्षे मुक्तव्यापारवातावरणे एव वयं साधारणविकासं प्राप्तुं विद्युत्वाहन-उद्योगस्य प्रगतिम् अपि प्रवर्धयितुं शक्नुमः |