समाचारं
समाचारं
Home> Industry News> ई-वाणिज्यस्य होटेलविशालकायस्य च परस्परं सम्बद्धाः लाभाः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ई-वाणिज्यस्य तीव्रवृद्ध्या उपभोक्तृणां शॉपिङ्ग-अभ्यासेषु उपभोग-प्रकारेषु च परिवर्तनं जातम् । ऑनलाइन-शॉपिङ्ग्-सुविधायाः कारणात् जनाः गृहे एव मालक्रयणं कर्तुं अधिकं प्रवृत्ताः भवन्ति, येन जनानां यात्रायाः, होटेलेषु निवासस्य च आवश्यकता किञ्चित्पर्यन्तं न्यूनीभवति ई-वाणिज्य-मञ्चानां निरन्तरविकासेन सह विविधाः प्रचार-क्रियाकलापाः बहुधा प्रारभ्यन्ते, उपभोक्तारः धनस्य रक्षणार्थं विशिष्ट-शॉपिङ्ग्-उत्सवेषु बृहत्-मात्रायां माल-क्रयणं कर्तुं अधिकं इच्छन्ति उपभोगप्रकारेषु एतत् परिवर्तनं उपभोक्तृणां बजटे यात्रायाः होटेलस्य च उपभोगस्य अनुपातस्य न्यूनतां जनयितुं शक्नोति ।
अपरपक्षे ई-वाणिज्यस्य विकासेन रसद-उद्योगस्य अपि प्रबलः उदयः अभवत् । एक्स्प्रेस् डिलिवरीव्यापारे पर्याप्तवृद्ध्या रसदमूलसंरचनायाः वितरणजालस्य च अधिकमागधाः स्थापिताः सन्ति । द्रुतगतिना सटीकवितरणस्य माङ्गं पूर्तयितुं रसदकम्पनीभिः गोदामस्य, परिवहनसाधनानाम्, कार्मिकप्रशिक्षणस्य च निवेशः वर्धितः अस्ति केचन होटेलाः एतत् व्यापारस्य अवसरं दृष्ट्वा अतिरिक्तं आयं वर्धयितुं गोदामस्थानरूपेण निष्क्रियस्थलानि रसदकम्पनीभ्यः भाडेन दत्तवन्तः। परन्तु एतेन होटेलस्य परिचालनप्रतिरूपं संसाधनविनियोगं च किञ्चित्पर्यन्तं परिवर्तनं जातम् ।
तस्मिन् एव काले ई-वाणिज्य-उद्योगे तीव्र-प्रतिस्पर्धायाः कारणात् कम्पनीः निरन्तरं सेवानां नवीनतां अनुकूलनं च कर्तुं प्रेरिताः सन्ति । यथा, केचन ई-वाणिज्यमञ्चाः "एकदिवसीयवितरणम्" "निर्धारितवितरणम्" इत्यादीनां विशेषसेवानां प्रदातुं आरब्धाः, येन सघनतरवितरणस्थानानां, अधिककुशलवितरणदलानां च स्थापना आवश्यकी भवति व्ययस्य न्यूनीकरणाय केचन ई-वाणिज्यकम्पनयः होटेलैः सह सहकार्यं कर्तुं चयनं कुर्वन्ति तथा च अस्थायीवितरणबिन्दुस्थापनार्थं होटेलस्य भौगोलिकस्थानस्य स्थानलाभानां च उपयोगं कुर्वन्ति एतेन न केवलं होटेले किराया-आयस्य निश्चितं परिमाणं भवति, अपितु ई-वाणिज्य-कम्पनीभ्यः विशेषगोदामानां भाडेन व्ययस्य अपि रक्षणं भवति । परन्तु एतादृशः सहकार्यः होटेलेषु प्रबन्धनस्य आव्हानानि अपि आनेतुं शक्नोति, यथा कर्मचारिणां परिवर्तनस्य वृद्धिः, सुरक्षायाः खतराणि च ।
चीनीयविपण्ये अन्तर्राष्ट्रीयहोटेलविशालकायानां प्रदर्शनं पश्यामः । चीनीयविपण्यस्य विशेषता जटिलता च एतेषां दिग्गजानां अनुकूलनस्य प्रक्रियायां अनेकानां आव्हानानां सामनां करोति । यथा यथा घरेलुपर्यटनविपण्ये स्पर्धा तीव्रा भवति तथा तथा उपभोक्तृणां होटेलानां विकल्पाः अधिकविविधाः व्यक्तिगताः च अभवन् । स्थानीयहोटेलब्राण्डानां उदयेन घरेलुग्राहकानाम् आवश्यकतानां सांस्कृतिकलक्षणानाञ्च उत्तमसमझस्य कारणेन निश्चितं विपण्यभागं गृहीतम् अस्ति ई-वाणिज्यस्य विकासेन उपभोक्तृभ्यः विभिन्नहोटेलानां मूल्यानां सेवानां च तुलना सुलभा अभवत्, येन होटेलानां मध्ये स्पर्धा अपि तीव्रा अभवत्
तदतिरिक्तं नीतिवातावरणे परिवर्तनस्य आर्थिकस्थितेः च प्रभावः चीनीयविपण्ये अन्तर्राष्ट्रीयहोटेलदिग्गजानां लाभे अपि भवति । अन्तिमेषु वर्षेषु चीनदेशेन पर्यावरणसंरक्षणं, अग्निसंरक्षणम् इत्यादिषु पर्यवेक्षणं सुदृढं कृतम् अस्ति, तथा च होटेलानां सुविधानां नवीनीकरणे अनुपालनकार्यक्रमेषु च अधिकं धनं निवेशयितुं आवश्यकता वर्तते। तस्मिन् एव काले आर्थिकवृद्धेः मन्दतायाः, उपभोगस्य उन्नयनस्य प्रवृत्तिः च उपभोक्तृभ्यः होटलानां चयनं कुर्वन्तः मूल्यप्रदर्शने अधिकं ध्यानं दातुं प्रेरितवती अस्ति
सारांशेन वक्तुं शक्यते यत् वर्षस्य प्रथमार्धे अन्तर्राष्ट्रीयहोटेल-दिग्गजानां समग्रलाभस्य ई-वाणिज्यस्य विकासस्य च मध्ये बहवः सम्बन्धाः सन्ति ई-वाणिज्यस्य उदयेन उपभोगस्य स्वरूपं परिवर्तितम् अस्ति तथा च होटेलग्राहकानाम् प्रभावः अभवत्; तथा उपभोगसंकल्पनासु परिवर्तनम् इत्यादीनां अनेककारकाणां प्रभावः। भविष्ये होटेल-उद्योगस्य ई-वाणिज्य-उद्योगस्य च स्थायिविकासं प्राप्तुं निरन्तरं नवीनतां कर्तुं, विपण्यपरिवर्तनस्य अनुकूलतां च कर्तुं आवश्यकता भविष्यति।