सम्पर्कसङ्ख्याः १.0755-27206851

मुखपृष्ठ> उद्योगसमाचारः> जिंगयुआन वुल्फबेरी : “गन्धक-धूम्रपान-युक्तात्” “गन्धक-रहितम्” यावत्

जिंगयुआन वुल्फबेरी : "सल्फर फ्यूम्ड" तः "सल्फर-फ्री" पर्यन्तम् ।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्य उपायस्य पृष्ठतः कारणं व्ययकारकम् अस्ति । व्ययस्य रक्षणार्थं केचन व्यापारिणः औद्योगिकगन्धकस्य उपयोगं कर्तुं चयनं कुर्वन्ति यद्यपि एतत् प्रभावीरूपेण वुल्फबेरी इत्यस्य कान्तिं सुधारयितुम् अर्हति तथापि अस्मिन् केचन जोखिमाः अपि सन्ति । औद्योगिकगन्धकस्य विषाक्ततायाः कारणात् तस्य आर्सेनिकस्य अधिकसामग्रीणां कारणात् दीर्घकालं यावत् सेवनेन यकृत्-वृक्क-आदि-अङ्गानाम् क्षतिः भवितुम् अर्हति, कर्करोगः अपि भवितुम् अर्हति

परन्तु अन्तिमेषु वर्षेषु यथा यथा जनाः खाद्यसुरक्षायां गुणवत्तायां च अधिकं ध्यानं ददति तथा तथा बहवः व्यापारिणः "गन्धकरहित" उत्पादनपद्धतिं प्रति मुखं कर्तुं आरब्धवन्तः । ते स्वच्छतायै, प्रसंस्करणाय च प्राकृतिकपद्धतीनां उपयोगं कुर्वन्ति, अतः वृकबेरीनां गुणवत्ता, सुरक्षा च सुनिश्चिता भवति । तस्मिन् एव काले केचन व्यवसायाः अपि वुल्फबेरी इत्यस्य अवयवानां निरीक्षणार्थं विशेषपरीक्षणसाधनानाम् उपयोगं कर्तुं चयनं कुर्वन्ति येन एतत् सुनिश्चितं भवति यत् सः राष्ट्रियमानकानां पूर्तिं करोति इति

एतत् परिवर्तनं खाद्यसुरक्षायाः गुणवत्तायाः च विषये वर्धमानं जागरूकताम् अपि प्रतिबिम्बयति । यथा यथा विपण्यनियामकप्रधिकारिणः पर्यवेक्षणं वर्धयन्ति तथा उपभोक्तृणां स्वस्थभोजनस्य माङ्गल्यं वर्धते तथा तथा "सल्फर-रहिताः" उत्पादनपद्धतयः अधिकाधिकं लोकप्रियाः भविष्यन्ति इति विश्वासः अस्ति तस्मिन् एव काले केचन नवीनाः प्रौद्योगिकयः अवधारणाश्च वुल्फबेरी-उद्योगाय नूतनान् विकासस्य अवसरान् अपि आनयिष्यन्ति |

अस्य विषयस्य निवारणाय अधिकारिभिः अपि उपायाः कृताः उदाहरणार्थं जिंगयुआन्-मण्डले खाद्यसुरक्षासमितिः औद्योगिकसल्फरस्य सोडियममेटाबिसल्फाइट्-इत्यस्य च उपयोगस्य उल्लङ्घनस्य गम्भीररूपेण निवारणार्थं एकीकृतघोषणा जारीयिष्यति गोलमुड् नगरपालिकासर्वकारेण अपि उक्तं यत् सः वुल्फबेरी-उत्पादनस्य मानकीकरणाय प्रयत्नाः वर्धयिष्यति तथा च वुल्फबेरी-उत्पादनार्थं सुरक्षित-विश्वसनीय-पद्धतीनां चयनार्थं व्यवसायानां मार्गदर्शनाय प्रचारं मार्गदर्शनं च सुदृढं करिष्यति |.