समाचारं
समाचारं
home> industry news> विदेशेषु “कार्यस्य” जालम् : विद्यालयैः अनुशंसितानि कार्याणि कानूनी जोखिमान् आनयन्ति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रकरणे विद्यालयेन स्नातकानाम् कृते "कानूनी" कार्यस्य अनुशंसा कृता, परन्तु वस्तुतः कार्यं घरेलुकायदानैः विनियमैः च असङ्गतम् आसीत्, येन अन्ततः छात्राः अवैध-अपराधेषु संलग्नाः अभवन् रेफरलकार्यस्य अस्पष्टत्वात् छात्राः भ्रान्त्या मन्यन्ते यत् एषः वैधमार्गः अस्ति, परन्तु वास्तविकता सर्वथा भिन्ना अस्ति । यदा छात्राः आपराधिकक्रियाकलापं प्रति नेयन्ते तदा विद्यालयस्य अनुशंसव्यवहारः न केवलं नकारात्मकप्रभावं जनयति, अपितु कानूनीपरिणामानां सामाजिकदायित्वस्य च दृष्ट्या गुप्तसंकटान् अपि सृजति।
कानूनीदृष्ट्या कार्यस्य अनुशंसाप्रक्रियायां यदि विद्यालयः अवैधक्रियाकलापैः सम्बद्धं कार्यं ज्ञात्वा अनुशंसति तर्हि तदनुरूपं कानूनीदायित्वं वहितुं शक्नोति। यद्यपि विद्यालयः छात्राणां आपराधिकक्रियाकलापयोः प्रत्यक्षतया भागं न गृह्णाति वा नियन्त्रयति वा तथापि आपराधिककानूनस्य प्रासंगिकप्रावधानानाम् अनुसारं तस्य आपराधिकरूपेण उत्तरदायी भवितुं शक्नोति। परन्तु छात्राणां अज्ञातेन हानिः भवति चेत् विद्यालयाः नागरिकरूपेण उत्तरदायी अपि भवितुम् अर्हन्ति । उत्तरदायित्वस्य आकलने रेफरलकार्यस्य प्रकृतिः, रेफरलस्य परिणामेण छात्रेण प्राप्तस्य हानिः विस्तारः, विद्यालयस्य छात्रस्य च मध्ये अनुबन्धः अस्ति वा इति इत्यादीनां कारकानाम् विचारः करणीयः
कानूनीविशेषज्ञः हे क्षियाओडोङ्ग् इत्यस्य मतं यत् यदि विद्यालयाः छात्राणां आपराधिकक्रियाकलापयोः प्रत्यक्षतया सम्बद्धाः न सन्ति वा नियन्त्रयन्ति वा तर्हि आपराधिकरूपेण उत्तरदायी न भवेयुः। परन्तु विद्यालयेभ्यः अद्यापि रेफरलस्य परिणामेण छात्राणां हानिः क्षतिपूर्तिः करणीयः, सिविलकानूनानुसारं क्षतिपूर्तिं दातुं च सज्जाः भवेयुः।
प्रकरणं शैक्षिकसंस्थाभिः कार्यस्य अनुशंसायां अनुसरणीयानां नैतिकमानकानां, तथैव छात्राणां सुरक्षायाः कल्याणस्य च उत्तरदायित्वं प्रकाशयति। भविष्ये विद्यालयाः छात्राणां शैक्षणिकपृष्ठभूमिः महत्त्वाकांक्षायाः च अनुरूपाः कार्यावकाशाः प्रदातुं प्राथमिकताम् दातव्याः, तथा च स्पष्टानि कार्यसिफारिशनीतिः स्थापयितव्याः येन छात्राः कस्यापि कार्यसिफारिशस्य पूर्वं स्वस्य अधिकारान् उत्तरदायित्वं च अवगच्छन्ति इति सुनिश्चितं कुर्वन्तु।
पुनः एतादृशीनां घटनानां निवारणाय शैक्षिकसंस्थानां आन्तरिकविनियमाः सुदृढाः करणीयाः, प्रासंगिककायदानानि विनियमाः च समये एव ज्ञातव्याः, छात्रैः सह मुक्तपारदर्शकसूचनासाझेदारीद्वारा उत्तमसञ्चारमार्गाः स्थापयितुं च आवश्यकता वर्तते येन छात्राणां समीचीनबोधः कदा भवति इति सुनिश्चितं भवति कार्यं चयनं कृत्वा, तस्मात् समानप्रकरणानाम् परिहारः।