सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> The Interweaving of P&G China’s Consumer Insights and Modern Logistics Services

पी एण्ड जी चीनस्य उपभोक्तृदृष्टिकोणानां आधुनिकरसदसेवानां च चौराहः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विश्वप्रसिद्धा उपभोक्तृवस्तूनाम् कम्पनीरूपेण पी एण्ड जी चीनीयविपण्ये प्रतिस्पर्धायां उपभोक्तृवस्तूनाम् आवश्यकतानां गहनतया अवगमने, ग्रहणे च सदैव केन्द्रीभूता अस्ति जू मिन् इत्यनेन वकालतम् "द्रुत, सटीकं, पूर्णं च" इति सिद्धान्तस्य उद्देश्यं उपभोक्तृणां परिवर्तनशीलानाम् आवश्यकतानां कुशलतया पूर्तये भवति । एषा सटीकदृष्टिः पी एण्ड जी उत्पादविकासे, विपणने अन्येषु पक्षेषु समीचीननिर्णयान् कर्तुं समर्थयति।

परन्तु यदा वयं रसदक्षेत्रे विशेषतः विदेशेषु द्रुतगतिना वितरणस्य सेवाप्रतिरूपं द्वारं प्रति ध्यानं प्रेषयामः तदा वयं पश्यामः यत् अस्मिन् अपि एतादृशाः एव अनुसन्धानाः सन्ति विदेशेषु द्रुतगतिना वितरणसेवानां कुशलं, सटीकं, व्यापकं च कवरेजं प्राप्तुं बहवः समस्याः समाधानं कर्तुं आवश्यकम् अस्ति । यथा, कथं सुनिश्चितं कर्तव्यं यत् संकुलाः शीघ्रं सीमाशुल्कमार्गेण गन्तुं शक्नुवन्ति, गन्तव्यस्थानं च समीचीनतया वितरितुं शक्नुवन्ति, तथा च, विभिन्नेषु प्रदेशेषु उपभोक्तृणां विविधानि आवश्यकतानि पूरयितुं शक्नुवन्ति।

गतिस्य दृष्ट्या विदेशेषु द्वारे द्वारे द्रुतवितरणसेवासु कुशलस्य रसदजालस्य परिवहनव्यवस्थायाः च स्थापना आवश्यकी भवति । अस्मिन् अन्तर्राष्ट्रीयविमानसेवाभिः, जहाजकम्पनीभिः च सह निकटतया कार्यं कृत्वा परिवहनमार्गाणां अनुकूलनं कर्तुं, संकुलपरिवहनसमयं न्यूनीकर्तुं च लिङ्कानां स्थानान्तरणं च अन्तर्भवितुं शक्नोति । तस्मिन् एव काले उन्नतरसदसूचनाप्रौद्योगिक्याः उपयोगः संकुलानाम् वास्तविकसमयनिरीक्षणं निरीक्षणं च साकारं कर्तुं भवति, येन उपभोक्तारः कदापि संकुलानाम् स्थानं अनुमानितवितरणसमयं च ज्ञातुं शक्नुवन्ति, अतः उपभोक्तृसन्तुष्टिः सुधरति

विदेशेषु द्वारे द्वारे द्रुतवितरणसेवानां कृते अपि सटीकता महत्त्वपूर्णा अस्ति । अस्य अर्थः अस्ति यत् उपभोक्तृभ्यः संकुलाः समीचीनतया वितरिताः इति सुनिश्चितं करणीयम्, अशुद्धपताः, नष्टाः अथवा क्षतिग्रस्ताः संकुलाः इत्यादीनि विषयाः परिहरन्ति एतत् लक्ष्यं प्राप्तुं रसदकम्पनीभिः कर्मचारीप्रशिक्षणं सुदृढं कर्तुं परिचालनविनिर्देशेषु सटीकतासु च सुधारः करणीयः । तत्सह मानवदोषाणां सम्भावनां न्यूनीकर्तुं बुद्धिमान् क्रमाङ्कनवितरणप्रणालीनां उपयोगः भवति ।

व्यापकतायाः दृष्ट्या विदेशेषु द्वारे द्वारे द्रुतवितरणसेवासु क्षेत्राणां उपभोक्तृसमूहानां च विस्तृतपरिधिं कवरयितुं आवश्यकता वर्तते। एतदर्थं न केवलं रसदकम्पनीनां सशक्तवितरणक्षमता आवश्यकी भवति तथा च दूरस्थक्षेत्रेषु ग्रामीणविपण्येषु च संकुलं वितरितुं समर्थाः भवेयुः, अपितु भिन्नग्राहकानाम् विशेषापेक्षासु अपि विचारः करणीयः, यथा द्वारे द्वारे संस्थापनं, त्रुटिनिवारणं च अन्यमूल्यं प्रदातुं -सेवाः योजिताः।

पी एण्ड जी चीनं प्रति प्रत्यागत्य तस्य उपभोक्तृ-अन्तर्दृष्टि-क्षमतायाः विदेशेषु एक्स्प्रेस्-द्वार-द्वार-सेवानां विकासेन सह सम्भाव्य-सहकार्यं भवति । एकतः उपभोक्तृणां आवश्यकतानां गहनतया अवगमनेन पी एण्ड जी रसदकम्पनीभ्यः उत्पादलक्षणानाम् उपभोक्तृप्राथमिकतानां च विषये सूचनां प्रदातुं शक्नोति, येन रसदकम्पनीनां वितरणयोजनानां अनुकूलनार्थं सहायता भवति यथा, केषाञ्चन उत्पादानाम् कृते ये नाजुकाः सन्ति अथवा तत्कालीनरूपेण आवश्यकाः सन्ति, पी एण्ड जी अनुशंसितुं शक्नोति यत् रसदकम्पनयः विशेषपैकेजिंगं प्राथमिकतावितरणविधिं च स्वीकुर्वन्तु।

अपरपक्षे विदेशेषु द्रुतवितरणसेवासु निरन्तरं सुधारः चीनदेशे पी एण्ड जी इत्यस्य विपण्यविस्तारस्य अपि दृढसमर्थनं दातुं शक्नोति। कुशलाः, सटीकाः, व्यापकाः च रसदसेवाः उपभोक्तृणां पी एण्ड जी उत्पादेषु क्रयणविश्वासं वर्धयितुं शक्नुवन्ति तथा च उत्पादस्य विपण्यकवरेजं वर्धयितुं शक्नुवन्ति। विशेषतः अद्यत्वे यदा ई-वाणिज्यमार्गाः अधिकाधिकं महत्त्वपूर्णाः भवन्ति तदा उपभोक्तृणां कृते उत्पादानाम् चयनार्थं उच्चगुणवत्तायुक्तः रसद-अनुभवः महत्त्वपूर्ण-कारकेषु अन्यतमः अभवत्

संक्षेपेण, यद्यपि पी एण्ड जी चीनस्य उपभोक्तृ-अन्तर्दृष्टिः विदेशेषु च एक्स्प्रेस्-वितरण-सेवाः भिन्न-भिन्न-क्षेत्रेषु सन्ति तथापि "द्रुत-सटीक-पूर्ण-" इति लक्ष्यस्य अनुसरणं कर्तुं ते स्वभावतः सुसंगताः सन्ति परस्परं शिक्षित्वा सहकारिरूपेण विकासं कृत्वा द्वयोः संयुक्तरूपेण उपभोक्तृणां कृते उत्तमाः अनुभवाः मूल्यं च सृज्यन्ते इति अपेक्षा अस्ति ।