सम्पर्कसङ्ख्याः १.0755-27206851

home> industry news> उपभोगस्य उन्नयनं, टेकअवे कृते नवीनं युद्धक्षेत्रम्

उपभोग उन्नयनं, नवीनं टेकआउट युद्धक्षेत्रम्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"उपग्रहभण्डार" अवधारणायाः उद्भवेन भोजनालयाः नूतनान् व्यापारावकाशान् द्रष्टुं शक्नुवन्ति । मञ्चेन प्रदत्तानां साइट्-चयनस्य, मेनू-संशोधनस्य, अन्यसेवानां च माध्यमेन व्यापारिणः अधिकसटीकरूपेण भण्डारस्य विन्यासं कर्तुं, व्ययस्य न्यूनीकरणं कर्तुं, ऑनलाइन-अफलाइन-विधिनाम् एकीकरणेन अधिक-कुशल-सञ्चालनं प्राप्तुं च शक्नुवन्ति xibei, grandma’s home, green tea, laoxiang chicken इत्यादीनां ब्राण्ड्-संस्थानां कृते अस्य मॉडलस्य अन्वेषणं कृत्वा मञ्चस्य समर्थनेन वास्तविक-सञ्चालनेषु “उपग्रह-भण्डाराः” सफलतया प्रयुक्ताः

अस्य नूतनस्य आदर्शस्य जन्मना अपि बहवः नूतनाः चिन्ताः, आव्हानाः च आगताः सन्ति । प्रथमं, ब्राण्ड्-प्रतिबिम्बं टेकअवे-व्यापारे परिवर्तनेन प्रभावितं भवितुम् अर्हति । द्वितीयं, उपग्रहभण्डारस्य संचालने आपूर्तिशृङ्खला अनुकूलतां प्राप्तुं शक्नोति वा इति अपि सावधानीपूर्वकं विचारणीयः । अन्ते प्रबन्धनविषयाणि व्यापारिणां क्षमतायाः परीक्षणस्य कुञ्जी भवन्ति ।

परन्तु "उपग्रहभण्डाराः" "फ्लाई-लेग्" व्यापारप्रतिरूपं न सन्ति । आँकडा दर्शयति यत् पारम्परिक-भोजन-भोजनागारस्य तुलने उपग्रह-भण्डारस्य व्ययः न्यूनः भवति, प्रतिफलन-कालः न्यूनः भवति, लाभ-मार्जिनः च अधिकः भवति, ते शीघ्रमेव लाभचक्रं लघु कर्तुं शक्नुवन्ति, ब्राण्ड्-सञ्चालनदक्षतां च सुधारयितुं शक्नुवन्ति

मञ्चानां अतिरिक्तं कुआइशौ इत्यादयः लघु-वीडियो-मञ्चाः अपि लाइव-प्रसारणस्य माध्यमेन व्यापारिणां भोजनार्थं नूतनानि विपणन-मार्गाणि प्रदातुं प्रयतन्ते यथा यथा उपभोक्तृणां माङ्गं परिवर्तते तथा तथा खानपान-उद्योगः परिवर्तनस्य क्षणे अस्ति तथा च व्यापारिणः अवसरान् ग्रहीतुं निरन्तरं विकासं कर्तुं च स्वव्यापार-रणनीतयः सक्रियरूपेण अन्वेष्टुं समायोजयितुं च आवश्यकाः सन्ति।